Declension table of ?hīnarūpa

Deva

MasculineSingularDualPlural
Nominativehīnarūpaḥ hīnarūpau hīnarūpāḥ
Vocativehīnarūpa hīnarūpau hīnarūpāḥ
Accusativehīnarūpam hīnarūpau hīnarūpān
Instrumentalhīnarūpeṇa hīnarūpābhyām hīnarūpaiḥ hīnarūpebhiḥ
Dativehīnarūpāya hīnarūpābhyām hīnarūpebhyaḥ
Ablativehīnarūpāt hīnarūpābhyām hīnarūpebhyaḥ
Genitivehīnarūpasya hīnarūpayoḥ hīnarūpāṇām
Locativehīnarūpe hīnarūpayoḥ hīnarūpeṣu

Compound hīnarūpa -

Adverb -hīnarūpam -hīnarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria