Declension table of ?hīnadagdha

Deva

NeuterSingularDualPlural
Nominativehīnadagdham hīnadagdhe hīnadagdhāni
Vocativehīnadagdha hīnadagdhe hīnadagdhāni
Accusativehīnadagdham hīnadagdhe hīnadagdhāni
Instrumentalhīnadagdhena hīnadagdhābhyām hīnadagdhaiḥ
Dativehīnadagdhāya hīnadagdhābhyām hīnadagdhebhyaḥ
Ablativehīnadagdhāt hīnadagdhābhyām hīnadagdhebhyaḥ
Genitivehīnadagdhasya hīnadagdhayoḥ hīnadagdhānām
Locativehīnadagdhe hīnadagdhayoḥ hīnadagdheṣu

Compound hīnadagdha -

Adverb -hīnadagdham -hīnadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria