Declension table of ?hīnacakṣus

Deva

NeuterSingularDualPlural
Nominativehīnacakṣuḥ hīnacakṣuṣī hīnacakṣūṃṣi
Vocativehīnacakṣuḥ hīnacakṣuṣī hīnacakṣūṃṣi
Accusativehīnacakṣuḥ hīnacakṣuṣī hīnacakṣūṃṣi
Instrumentalhīnacakṣuṣā hīnacakṣurbhyām hīnacakṣurbhiḥ
Dativehīnacakṣuṣe hīnacakṣurbhyām hīnacakṣurbhyaḥ
Ablativehīnacakṣuṣaḥ hīnacakṣurbhyām hīnacakṣurbhyaḥ
Genitivehīnacakṣuṣaḥ hīnacakṣuṣoḥ hīnacakṣuṣām
Locativehīnacakṣuṣi hīnacakṣuṣoḥ hīnacakṣuḥṣu

Compound hīnacakṣus -

Adverb -hīnacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria