Declension table of ?hīnādhikatva

Deva

NeuterSingularDualPlural
Nominativehīnādhikatvam hīnādhikatve hīnādhikatvāni
Vocativehīnādhikatva hīnādhikatve hīnādhikatvāni
Accusativehīnādhikatvam hīnādhikatve hīnādhikatvāni
Instrumentalhīnādhikatvena hīnādhikatvābhyām hīnādhikatvaiḥ
Dativehīnādhikatvāya hīnādhikatvābhyām hīnādhikatvebhyaḥ
Ablativehīnādhikatvāt hīnādhikatvābhyām hīnādhikatvebhyaḥ
Genitivehīnādhikatvasya hīnādhikatvayoḥ hīnādhikatvānām
Locativehīnādhikatve hīnādhikatvayoḥ hīnādhikatveṣu

Compound hīnādhikatva -

Adverb -hīnādhikatvam -hīnādhikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria