Declension table of ?hīnādhikāṅga

Deva

NeuterSingularDualPlural
Nominativehīnādhikāṅgam hīnādhikāṅge hīnādhikāṅgāni
Vocativehīnādhikāṅga hīnādhikāṅge hīnādhikāṅgāni
Accusativehīnādhikāṅgam hīnādhikāṅge hīnādhikāṅgāni
Instrumentalhīnādhikāṅgena hīnādhikāṅgābhyām hīnādhikāṅgaiḥ
Dativehīnādhikāṅgāya hīnādhikāṅgābhyām hīnādhikāṅgebhyaḥ
Ablativehīnādhikāṅgāt hīnādhikāṅgābhyām hīnādhikāṅgebhyaḥ
Genitivehīnādhikāṅgasya hīnādhikāṅgayoḥ hīnādhikāṅgānām
Locativehīnādhikāṅge hīnādhikāṅgayoḥ hīnādhikāṅgeṣu

Compound hīnādhikāṅga -

Adverb -hīnādhikāṅgam -hīnādhikāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria