Declension table of ?hīnādhikāṅga

Deva

MasculineSingularDualPlural
Nominativehīnādhikāṅgaḥ hīnādhikāṅgau hīnādhikāṅgāḥ
Vocativehīnādhikāṅga hīnādhikāṅgau hīnādhikāṅgāḥ
Accusativehīnādhikāṅgam hīnādhikāṅgau hīnādhikāṅgān
Instrumentalhīnādhikāṅgena hīnādhikāṅgābhyām hīnādhikāṅgaiḥ hīnādhikāṅgebhiḥ
Dativehīnādhikāṅgāya hīnādhikāṅgābhyām hīnādhikāṅgebhyaḥ
Ablativehīnādhikāṅgāt hīnādhikāṅgābhyām hīnādhikāṅgebhyaḥ
Genitivehīnādhikāṅgasya hīnādhikāṅgayoḥ hīnādhikāṅgānām
Locativehīnādhikāṅge hīnādhikāṅgayoḥ hīnādhikāṅgeṣu

Compound hīnādhikāṅga -

Adverb -hīnādhikāṅgam -hīnādhikāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria