Declension table of ?hīnādhika

Deva

MasculineSingularDualPlural
Nominativehīnādhikaḥ hīnādhikau hīnādhikāḥ
Vocativehīnādhika hīnādhikau hīnādhikāḥ
Accusativehīnādhikam hīnādhikau hīnādhikān
Instrumentalhīnādhikena hīnādhikābhyām hīnādhikaiḥ hīnādhikebhiḥ
Dativehīnādhikāya hīnādhikābhyām hīnādhikebhyaḥ
Ablativehīnādhikāt hīnādhikābhyām hīnādhikebhyaḥ
Genitivehīnādhikasya hīnādhikayoḥ hīnādhikānām
Locativehīnādhike hīnādhikayoḥ hīnādhikeṣu

Compound hīnādhika -

Adverb -hīnādhikam -hīnādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria