Declension table of ?hīhīkāra

Deva

MasculineSingularDualPlural
Nominativehīhīkāraḥ hīhīkārau hīhīkārāḥ
Vocativehīhīkāra hīhīkārau hīhīkārāḥ
Accusativehīhīkāram hīhīkārau hīhīkārān
Instrumentalhīhīkāreṇa hīhīkārābhyām hīhīkāraiḥ hīhīkārebhiḥ
Dativehīhīkārāya hīhīkārābhyām hīhīkārebhyaḥ
Ablativehīhīkārāt hīhīkārābhyām hīhīkārebhyaḥ
Genitivehīhīkārasya hīhīkārayoḥ hīhīkārāṇām
Locativehīhīkāre hīhīkārayoḥ hīhīkāreṣu

Compound hīhīkāra -

Adverb -hīhīkāram -hīhīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria