Declension table of ?hiṅguśivāṭikā

Deva

FeminineSingularDualPlural
Nominativehiṅguśivāṭikā hiṅguśivāṭike hiṅguśivāṭikāḥ
Vocativehiṅguśivāṭike hiṅguśivāṭike hiṅguśivāṭikāḥ
Accusativehiṅguśivāṭikām hiṅguśivāṭike hiṅguśivāṭikāḥ
Instrumentalhiṅguśivāṭikayā hiṅguśivāṭikābhyām hiṅguśivāṭikābhiḥ
Dativehiṅguśivāṭikāyai hiṅguśivāṭikābhyām hiṅguśivāṭikābhyaḥ
Ablativehiṅguśivāṭikāyāḥ hiṅguśivāṭikābhyām hiṅguśivāṭikābhyaḥ
Genitivehiṅguśivāṭikāyāḥ hiṅguśivāṭikayoḥ hiṅguśivāṭikānām
Locativehiṅguśivāṭikāyām hiṅguśivāṭikayoḥ hiṅguśivāṭikāsu

Adverb -hiṅguśivāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria