Declension table of ?hiṅgūla

Deva

NeuterSingularDualPlural
Nominativehiṅgūlam hiṅgūle hiṅgūlāni
Vocativehiṅgūla hiṅgūle hiṅgūlāni
Accusativehiṅgūlam hiṅgūle hiṅgūlāni
Instrumentalhiṅgūlena hiṅgūlābhyām hiṅgūlaiḥ
Dativehiṅgūlāya hiṅgūlābhyām hiṅgūlebhyaḥ
Ablativehiṅgūlāt hiṅgūlābhyām hiṅgūlebhyaḥ
Genitivehiṅgūlasya hiṅgūlayoḥ hiṅgūlānām
Locativehiṅgūle hiṅgūlayoḥ hiṅgūleṣu

Compound hiṅgūla -

Adverb -hiṅgūlam -hiṅgūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria