Declension table of ?hiṅgūjjvalā

Deva

FeminineSingularDualPlural
Nominativehiṅgūjjvalā hiṅgūjjvale hiṅgūjjvalāḥ
Vocativehiṅgūjjvale hiṅgūjjvale hiṅgūjjvalāḥ
Accusativehiṅgūjjvalām hiṅgūjjvale hiṅgūjjvalāḥ
Instrumentalhiṅgūjjvalayā hiṅgūjjvalābhyām hiṅgūjjvalābhiḥ
Dativehiṅgūjjvalāyai hiṅgūjjvalābhyām hiṅgūjjvalābhyaḥ
Ablativehiṅgūjjvalāyāḥ hiṅgūjjvalābhyām hiṅgūjjvalābhyaḥ
Genitivehiṅgūjjvalāyāḥ hiṅgūjjvalayoḥ hiṅgūjjvalānām
Locativehiṅgūjjvalāyām hiṅgūjjvalayoḥ hiṅgūjjvalāsu

Adverb -hiṅgūjjvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria