Declension table of ?hiṅgulu

Deva

FeminineSingularDualPlural
Nominativehiṅguluḥ hiṅgulū hiṅgulavaḥ
Vocativehiṅgulo hiṅgulū hiṅgulavaḥ
Accusativehiṅgulum hiṅgulū hiṅgulūḥ
Instrumentalhiṅgulvā hiṅgulubhyām hiṅgulubhiḥ
Dativehiṅgulvai hiṅgulave hiṅgulubhyām hiṅgulubhyaḥ
Ablativehiṅgulvāḥ hiṅguloḥ hiṅgulubhyām hiṅgulubhyaḥ
Genitivehiṅgulvāḥ hiṅguloḥ hiṅgulvoḥ hiṅgulūnām
Locativehiṅgulvām hiṅgulau hiṅgulvoḥ hiṅguluṣu

Compound hiṅgulu -

Adverb -hiṅgulu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria