Declension table of ?hiṅgulikā

Deva

FeminineSingularDualPlural
Nominativehiṅgulikā hiṅgulike hiṅgulikāḥ
Vocativehiṅgulike hiṅgulike hiṅgulikāḥ
Accusativehiṅgulikām hiṅgulike hiṅgulikāḥ
Instrumentalhiṅgulikayā hiṅgulikābhyām hiṅgulikābhiḥ
Dativehiṅgulikāyai hiṅgulikābhyām hiṅgulikābhyaḥ
Ablativehiṅgulikāyāḥ hiṅgulikābhyām hiṅgulikābhyaḥ
Genitivehiṅgulikāyāḥ hiṅgulikayoḥ hiṅgulikānām
Locativehiṅgulikāyām hiṅgulikayoḥ hiṅgulikāsu

Adverb -hiṅgulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria