Declension table of ?hiṅgulī

Deva

FeminineSingularDualPlural
Nominativehiṅgulī hiṅgulyau hiṅgulyaḥ
Vocativehiṅguli hiṅgulyau hiṅgulyaḥ
Accusativehiṅgulīm hiṅgulyau hiṅgulīḥ
Instrumentalhiṅgulyā hiṅgulībhyām hiṅgulībhiḥ
Dativehiṅgulyai hiṅgulībhyām hiṅgulībhyaḥ
Ablativehiṅgulyāḥ hiṅgulībhyām hiṅgulībhyaḥ
Genitivehiṅgulyāḥ hiṅgulyoḥ hiṅgulīnām
Locativehiṅgulyām hiṅgulyoḥ hiṅgulīṣu

Compound hiṅguli - hiṅgulī -

Adverb -hiṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria