Declension table of ?hiṅguli

Deva

MasculineSingularDualPlural
Nominativehiṅguliḥ hiṅgulī hiṅgulayaḥ
Vocativehiṅgule hiṅgulī hiṅgulayaḥ
Accusativehiṅgulim hiṅgulī hiṅgulīn
Instrumentalhiṅgulinā hiṅgulibhyām hiṅgulibhiḥ
Dativehiṅgulaye hiṅgulibhyām hiṅgulibhyaḥ
Ablativehiṅguleḥ hiṅgulibhyām hiṅgulibhyaḥ
Genitivehiṅguleḥ hiṅgulyoḥ hiṅgulīnām
Locativehiṅgulau hiṅgulyoḥ hiṅguliṣu

Compound hiṅguli -

Adverb -hiṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria