Declension table of ?hiṅgalācī

Deva

FeminineSingularDualPlural
Nominativehiṅgalācī hiṅgalācyau hiṅgalācyaḥ
Vocativehiṅgalāci hiṅgalācyau hiṅgalācyaḥ
Accusativehiṅgalācīm hiṅgalācyau hiṅgalācīḥ
Instrumentalhiṅgalācyā hiṅgalācībhyām hiṅgalācībhiḥ
Dativehiṅgalācyai hiṅgalācībhyām hiṅgalācībhyaḥ
Ablativehiṅgalācyāḥ hiṅgalācībhyām hiṅgalācībhyaḥ
Genitivehiṅgalācyāḥ hiṅgalācyoḥ hiṅgalācīnām
Locativehiṅgalācyām hiṅgalācyoḥ hiṅgalācīṣu

Compound hiṅgalāci - hiṅgalācī -

Adverb -hiṅgalāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria