Declension table of ?hiṇḍuka

Deva

MasculineSingularDualPlural
Nominativehiṇḍukaḥ hiṇḍukau hiṇḍukāḥ
Vocativehiṇḍuka hiṇḍukau hiṇḍukāḥ
Accusativehiṇḍukam hiṇḍukau hiṇḍukān
Instrumentalhiṇḍukena hiṇḍukābhyām hiṇḍukaiḥ hiṇḍukebhiḥ
Dativehiṇḍukāya hiṇḍukābhyām hiṇḍukebhyaḥ
Ablativehiṇḍukāt hiṇḍukābhyām hiṇḍukebhyaḥ
Genitivehiṇḍukasya hiṇḍukayoḥ hiṇḍukānām
Locativehiṇḍuke hiṇḍukayoḥ hiṇḍukeṣu

Compound hiṇḍuka -

Adverb -hiṇḍukam -hiṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria