Declension table of ?hiṇḍika

Deva

MasculineSingularDualPlural
Nominativehiṇḍikaḥ hiṇḍikau hiṇḍikāḥ
Vocativehiṇḍika hiṇḍikau hiṇḍikāḥ
Accusativehiṇḍikam hiṇḍikau hiṇḍikān
Instrumentalhiṇḍikena hiṇḍikābhyām hiṇḍikaiḥ hiṇḍikebhiḥ
Dativehiṇḍikāya hiṇḍikābhyām hiṇḍikebhyaḥ
Ablativehiṇḍikāt hiṇḍikābhyām hiṇḍikebhyaḥ
Genitivehiṇḍikasya hiṇḍikayoḥ hiṇḍikānām
Locativehiṇḍike hiṇḍikayoḥ hiṇḍikeṣu

Compound hiṇḍika -

Adverb -hiṇḍikam -hiṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria