Declension table of ?hiṇḍīkānta

Deva

MasculineSingularDualPlural
Nominativehiṇḍīkāntaḥ hiṇḍīkāntau hiṇḍīkāntāḥ
Vocativehiṇḍīkānta hiṇḍīkāntau hiṇḍīkāntāḥ
Accusativehiṇḍīkāntam hiṇḍīkāntau hiṇḍīkāntān
Instrumentalhiṇḍīkāntena hiṇḍīkāntābhyām hiṇḍīkāntaiḥ hiṇḍīkāntebhiḥ
Dativehiṇḍīkāntāya hiṇḍīkāntābhyām hiṇḍīkāntebhyaḥ
Ablativehiṇḍīkāntāt hiṇḍīkāntābhyām hiṇḍīkāntebhyaḥ
Genitivehiṇḍīkāntasya hiṇḍīkāntayoḥ hiṇḍīkāntānām
Locativehiṇḍīkānte hiṇḍīkāntayoḥ hiṇḍīkānteṣu

Compound hiṇḍīkānta -

Adverb -hiṇḍīkāntam -hiṇḍīkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria