Declension table of ?hiṇḍaka

Deva

MasculineSingularDualPlural
Nominativehiṇḍakaḥ hiṇḍakau hiṇḍakāḥ
Vocativehiṇḍaka hiṇḍakau hiṇḍakāḥ
Accusativehiṇḍakam hiṇḍakau hiṇḍakān
Instrumentalhiṇḍakena hiṇḍakābhyām hiṇḍakaiḥ hiṇḍakebhiḥ
Dativehiṇḍakāya hiṇḍakābhyām hiṇḍakebhyaḥ
Ablativehiṇḍakāt hiṇḍakābhyām hiṇḍakebhyaḥ
Genitivehiṇḍakasya hiṇḍakayoḥ hiṇḍakānām
Locativehiṇḍake hiṇḍakayoḥ hiṇḍakeṣu

Compound hiṇḍaka -

Adverb -hiṇḍakam -hiṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria