Declension table of ?hiṃsrapaśu

Deva

MasculineSingularDualPlural
Nominativehiṃsrapaśuḥ hiṃsrapaśū hiṃsrapaśavaḥ
Vocativehiṃsrapaśo hiṃsrapaśū hiṃsrapaśavaḥ
Accusativehiṃsrapaśum hiṃsrapaśū hiṃsrapaśūn
Instrumentalhiṃsrapaśunā hiṃsrapaśubhyām hiṃsrapaśubhiḥ
Dativehiṃsrapaśave hiṃsrapaśubhyām hiṃsrapaśubhyaḥ
Ablativehiṃsrapaśoḥ hiṃsrapaśubhyām hiṃsrapaśubhyaḥ
Genitivehiṃsrapaśoḥ hiṃsrapaśvoḥ hiṃsrapaśūnām
Locativehiṃsrapaśau hiṃsrapaśvoḥ hiṃsrapaśuṣu

Compound hiṃsrapaśu -

Adverb -hiṃsrapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria