Declension table of ?hiṃsraka

Deva

MasculineSingularDualPlural
Nominativehiṃsrakaḥ hiṃsrakau hiṃsrakāḥ
Vocativehiṃsraka hiṃsrakau hiṃsrakāḥ
Accusativehiṃsrakam hiṃsrakau hiṃsrakān
Instrumentalhiṃsrakeṇa hiṃsrakābhyām hiṃsrakaiḥ hiṃsrakebhiḥ
Dativehiṃsrakāya hiṃsrakābhyām hiṃsrakebhyaḥ
Ablativehiṃsrakāt hiṃsrakābhyām hiṃsrakebhyaḥ
Genitivehiṃsrakasya hiṃsrakayoḥ hiṃsrakāṇām
Locativehiṃsrake hiṃsrakayoḥ hiṃsrakeṣu

Compound hiṃsraka -

Adverb -hiṃsrakam -hiṃsrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria