Declension table of ?hiṃsrajantu

Deva

MasculineSingularDualPlural
Nominativehiṃsrajantuḥ hiṃsrajantū hiṃsrajantavaḥ
Vocativehiṃsrajanto hiṃsrajantū hiṃsrajantavaḥ
Accusativehiṃsrajantum hiṃsrajantū hiṃsrajantūn
Instrumentalhiṃsrajantunā hiṃsrajantubhyām hiṃsrajantubhiḥ
Dativehiṃsrajantave hiṃsrajantubhyām hiṃsrajantubhyaḥ
Ablativehiṃsrajantoḥ hiṃsrajantubhyām hiṃsrajantubhyaḥ
Genitivehiṃsrajantoḥ hiṃsrajantvoḥ hiṃsrajantūnām
Locativehiṃsrajantau hiṃsrajantvoḥ hiṃsrajantuṣu

Compound hiṃsrajantu -

Adverb -hiṃsrajantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria