Declension table of hiṃsita

Deva

MasculineSingularDualPlural
Nominativehiṃsitaḥ hiṃsitau hiṃsitāḥ
Vocativehiṃsita hiṃsitau hiṃsitāḥ
Accusativehiṃsitam hiṃsitau hiṃsitān
Instrumentalhiṃsitena hiṃsitābhyām hiṃsitaiḥ hiṃsitebhiḥ
Dativehiṃsitāya hiṃsitābhyām hiṃsitebhyaḥ
Ablativehiṃsitāt hiṃsitābhyām hiṃsitebhyaḥ
Genitivehiṃsitasya hiṃsitayoḥ hiṃsitānām
Locativehiṃsite hiṃsitayoḥ hiṃsiteṣu

Compound hiṃsita -

Adverb -hiṃsitam -hiṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria