Declension table of hiṃsana

Deva

NeuterSingularDualPlural
Nominativehiṃsanam hiṃsane hiṃsanāni
Vocativehiṃsana hiṃsane hiṃsanāni
Accusativehiṃsanam hiṃsane hiṃsanāni
Instrumentalhiṃsanena hiṃsanābhyām hiṃsanaiḥ
Dativehiṃsanāya hiṃsanābhyām hiṃsanebhyaḥ
Ablativehiṃsanāt hiṃsanābhyām hiṃsanebhyaḥ
Genitivehiṃsanasya hiṃsanayoḥ hiṃsanānām
Locativehiṃsane hiṃsanayoḥ hiṃsaneṣu

Compound hiṃsana -

Adverb -hiṃsanam -hiṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria