Declension table of hiṃsaka

Deva

NeuterSingularDualPlural
Nominativehiṃsakam hiṃsake hiṃsakāni
Vocativehiṃsaka hiṃsake hiṃsakāni
Accusativehiṃsakam hiṃsake hiṃsakāni
Instrumentalhiṃsakena hiṃsakābhyām hiṃsakaiḥ
Dativehiṃsakāya hiṃsakābhyām hiṃsakebhyaḥ
Ablativehiṃsakāt hiṃsakābhyām hiṃsakebhyaḥ
Genitivehiṃsakasya hiṃsakayoḥ hiṃsakānām
Locativehiṃsake hiṃsakayoḥ hiṃsakeṣu

Compound hiṃsaka -

Adverb -hiṃsakam -hiṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria