Declension table of ?hiṃsāvihārā

Deva

FeminineSingularDualPlural
Nominativehiṃsāvihārā hiṃsāvihāre hiṃsāvihārāḥ
Vocativehiṃsāvihāre hiṃsāvihāre hiṃsāvihārāḥ
Accusativehiṃsāvihārām hiṃsāvihāre hiṃsāvihārāḥ
Instrumentalhiṃsāvihārayā hiṃsāvihārābhyām hiṃsāvihārābhiḥ
Dativehiṃsāvihārāyai hiṃsāvihārābhyām hiṃsāvihārābhyaḥ
Ablativehiṃsāvihārāyāḥ hiṃsāvihārābhyām hiṃsāvihārābhyaḥ
Genitivehiṃsāvihārāyāḥ hiṃsāvihārayoḥ hiṃsāvihārāṇām
Locativehiṃsāvihārāyām hiṃsāvihārayoḥ hiṃsāvihārāsu

Adverb -hiṃsāvihāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria