Declension table of ?hiṃsāvihāra

Deva

MasculineSingularDualPlural
Nominativehiṃsāvihāraḥ hiṃsāvihārau hiṃsāvihārāḥ
Vocativehiṃsāvihāra hiṃsāvihārau hiṃsāvihārāḥ
Accusativehiṃsāvihāram hiṃsāvihārau hiṃsāvihārān
Instrumentalhiṃsāvihāreṇa hiṃsāvihārābhyām hiṃsāvihāraiḥ hiṃsāvihārebhiḥ
Dativehiṃsāvihārāya hiṃsāvihārābhyām hiṃsāvihārebhyaḥ
Ablativehiṃsāvihārāt hiṃsāvihārābhyām hiṃsāvihārebhyaḥ
Genitivehiṃsāvihārasya hiṃsāvihārayoḥ hiṃsāvihārāṇām
Locativehiṃsāvihāre hiṃsāvihārayoḥ hiṃsāvihāreṣu

Compound hiṃsāvihāra -

Adverb -hiṃsāvihāram -hiṃsāvihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria