Declension table of ?hiṃsātman

Deva

NeuterSingularDualPlural
Nominativehiṃsātma hiṃsātmanī hiṃsātmāni
Vocativehiṃsātman hiṃsātma hiṃsātmanī hiṃsātmāni
Accusativehiṃsātma hiṃsātmanī hiṃsātmāni
Instrumentalhiṃsātmanā hiṃsātmabhyām hiṃsātmabhiḥ
Dativehiṃsātmane hiṃsātmabhyām hiṃsātmabhyaḥ
Ablativehiṃsātmanaḥ hiṃsātmabhyām hiṃsātmabhyaḥ
Genitivehiṃsātmanaḥ hiṃsātmanoḥ hiṃsātmanām
Locativehiṃsātmani hiṃsātmanoḥ hiṃsātmasu

Compound hiṃsātma -

Adverb -hiṃsātma -hiṃsātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria