Declension table of ?hiṃsātmakā

Deva

FeminineSingularDualPlural
Nominativehiṃsātmakā hiṃsātmake hiṃsātmakāḥ
Vocativehiṃsātmake hiṃsātmake hiṃsātmakāḥ
Accusativehiṃsātmakām hiṃsātmake hiṃsātmakāḥ
Instrumentalhiṃsātmakayā hiṃsātmakābhyām hiṃsātmakābhiḥ
Dativehiṃsātmakāyai hiṃsātmakābhyām hiṃsātmakābhyaḥ
Ablativehiṃsātmakāyāḥ hiṃsātmakābhyām hiṃsātmakābhyaḥ
Genitivehiṃsātmakāyāḥ hiṃsātmakayoḥ hiṃsātmakānām
Locativehiṃsātmakāyām hiṃsātmakayoḥ hiṃsātmakāsu

Adverb -hiṃsātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria