Declension table of ?hiṃsātmaka

Deva

NeuterSingularDualPlural
Nominativehiṃsātmakam hiṃsātmake hiṃsātmakāni
Vocativehiṃsātmaka hiṃsātmake hiṃsātmakāni
Accusativehiṃsātmakam hiṃsātmake hiṃsātmakāni
Instrumentalhiṃsātmakena hiṃsātmakābhyām hiṃsātmakaiḥ
Dativehiṃsātmakāya hiṃsātmakābhyām hiṃsātmakebhyaḥ
Ablativehiṃsātmakāt hiṃsātmakābhyām hiṃsātmakebhyaḥ
Genitivehiṃsātmakasya hiṃsātmakayoḥ hiṃsātmakānām
Locativehiṃsātmake hiṃsātmakayoḥ hiṃsātmakeṣu

Compound hiṃsātmaka -

Adverb -hiṃsātmakam -hiṃsātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria