Declension table of ?hiṃsāsamudbhavā

Deva

FeminineSingularDualPlural
Nominativehiṃsāsamudbhavā hiṃsāsamudbhave hiṃsāsamudbhavāḥ
Vocativehiṃsāsamudbhave hiṃsāsamudbhave hiṃsāsamudbhavāḥ
Accusativehiṃsāsamudbhavām hiṃsāsamudbhave hiṃsāsamudbhavāḥ
Instrumentalhiṃsāsamudbhavayā hiṃsāsamudbhavābhyām hiṃsāsamudbhavābhiḥ
Dativehiṃsāsamudbhavāyai hiṃsāsamudbhavābhyām hiṃsāsamudbhavābhyaḥ
Ablativehiṃsāsamudbhavāyāḥ hiṃsāsamudbhavābhyām hiṃsāsamudbhavābhyaḥ
Genitivehiṃsāsamudbhavāyāḥ hiṃsāsamudbhavayoḥ hiṃsāsamudbhavānām
Locativehiṃsāsamudbhavāyām hiṃsāsamudbhavayoḥ hiṃsāsamudbhavāsu

Adverb -hiṃsāsamudbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria