Declension table of ?hiṃsāruci

Deva

MasculineSingularDualPlural
Nominativehiṃsāruciḥ hiṃsārucī hiṃsārucayaḥ
Vocativehiṃsāruce hiṃsārucī hiṃsārucayaḥ
Accusativehiṃsārucim hiṃsārucī hiṃsārucīn
Instrumentalhiṃsārucinā hiṃsārucibhyām hiṃsārucibhiḥ
Dativehiṃsārucaye hiṃsārucibhyām hiṃsārucibhyaḥ
Ablativehiṃsāruceḥ hiṃsārucibhyām hiṃsārucibhyaḥ
Genitivehiṃsāruceḥ hiṃsārucyoḥ hiṃsārucīnām
Locativehiṃsārucau hiṃsārucyoḥ hiṃsāruciṣu

Compound hiṃsāruci -

Adverb -hiṃsāruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria