Declension table of ?hiṃsārata

Deva

NeuterSingularDualPlural
Nominativehiṃsāratam hiṃsārate hiṃsāratāni
Vocativehiṃsārata hiṃsārate hiṃsāratāni
Accusativehiṃsāratam hiṃsārate hiṃsāratāni
Instrumentalhiṃsāratena hiṃsāratābhyām hiṃsārataiḥ
Dativehiṃsāratāya hiṃsāratābhyām hiṃsāratebhyaḥ
Ablativehiṃsāratāt hiṃsāratābhyām hiṃsāratebhyaḥ
Genitivehiṃsāratasya hiṃsāratayoḥ hiṃsāratānām
Locativehiṃsārate hiṃsāratayoḥ hiṃsārateṣu

Compound hiṃsārata -

Adverb -hiṃsāratam -hiṃsāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria