Declension table of ?hiṃsāprāṇin

Deva

MasculineSingularDualPlural
Nominativehiṃsāprāṇī hiṃsāprāṇinau hiṃsāprāṇinaḥ
Vocativehiṃsāprāṇin hiṃsāprāṇinau hiṃsāprāṇinaḥ
Accusativehiṃsāprāṇinam hiṃsāprāṇinau hiṃsāprāṇinaḥ
Instrumentalhiṃsāprāṇinā hiṃsāprāṇibhyām hiṃsāprāṇibhiḥ
Dativehiṃsāprāṇine hiṃsāprāṇibhyām hiṃsāprāṇibhyaḥ
Ablativehiṃsāprāṇinaḥ hiṃsāprāṇibhyām hiṃsāprāṇibhyaḥ
Genitivehiṃsāprāṇinaḥ hiṃsāprāṇinoḥ hiṃsāprāṇinām
Locativehiṃsāprāṇini hiṃsāprāṇinoḥ hiṃsāprāṇiṣu

Compound hiṃsāprāṇi -

Adverb -hiṃsāprāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria