Declension table of ?hiṃsākarman

Deva

NeuterSingularDualPlural
Nominativehiṃsākarma hiṃsākarmaṇī hiṃsākarmāṇi
Vocativehiṃsākarman hiṃsākarma hiṃsākarmaṇī hiṃsākarmāṇi
Accusativehiṃsākarma hiṃsākarmaṇī hiṃsākarmāṇi
Instrumentalhiṃsākarmaṇā hiṃsākarmabhyām hiṃsākarmabhiḥ
Dativehiṃsākarmaṇe hiṃsākarmabhyām hiṃsākarmabhyaḥ
Ablativehiṃsākarmaṇaḥ hiṃsākarmabhyām hiṃsākarmabhyaḥ
Genitivehiṃsākarmaṇaḥ hiṃsākarmaṇoḥ hiṃsākarmaṇām
Locativehiṃsākarmaṇi hiṃsākarmaṇoḥ hiṃsākarmasu

Compound hiṃsākarma -

Adverb -hiṃsākarma -hiṃsākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria