Declension table of hiṃsa

Deva

NeuterSingularDualPlural
Nominativehiṃsam hiṃse hiṃsāni
Vocativehiṃsa hiṃse hiṃsāni
Accusativehiṃsam hiṃse hiṃsāni
Instrumentalhiṃsena hiṃsābhyām hiṃsaiḥ
Dativehiṃsāya hiṃsābhyām hiṃsebhyaḥ
Ablativehiṃsāt hiṃsābhyām hiṃsebhyaḥ
Genitivehiṃsasya hiṃsayoḥ hiṃsānām
Locativehiṃse hiṃsayoḥ hiṃseṣu

Compound hiṃsa -

Adverb -hiṃsam -hiṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria