Declension table of hiḍimbavadha

Deva

MasculineSingularDualPlural
Nominativehiḍimbavadhaḥ hiḍimbavadhau hiḍimbavadhāḥ
Vocativehiḍimbavadha hiḍimbavadhau hiḍimbavadhāḥ
Accusativehiḍimbavadham hiḍimbavadhau hiḍimbavadhān
Instrumentalhiḍimbavadhena hiḍimbavadhābhyām hiḍimbavadhaiḥ hiḍimbavadhebhiḥ
Dativehiḍimbavadhāya hiḍimbavadhābhyām hiḍimbavadhebhyaḥ
Ablativehiḍimbavadhāt hiḍimbavadhābhyām hiḍimbavadhebhyaḥ
Genitivehiḍimbavadhasya hiḍimbavadhayoḥ hiḍimbavadhānām
Locativehiḍimbavadhe hiḍimbavadhayoḥ hiḍimbavadheṣu

Compound hiḍimbavadha -

Adverb -hiḍimbavadham -hiḍimbavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria