Declension table of ?hiḍimbadviṣ

Deva

MasculineSingularDualPlural
Nominativehiḍimbadviṭ hiḍimbadviṣau hiḍimbadviṣaḥ
Vocativehiḍimbadviṭ hiḍimbadviṣau hiḍimbadviṣaḥ
Accusativehiḍimbadviṣam hiḍimbadviṣau hiḍimbadviṣaḥ
Instrumentalhiḍimbadviṣā hiḍimbadviḍbhyām hiḍimbadviḍbhiḥ
Dativehiḍimbadviṣe hiḍimbadviḍbhyām hiḍimbadviḍbhyaḥ
Ablativehiḍimbadviṣaḥ hiḍimbadviḍbhyām hiḍimbadviḍbhyaḥ
Genitivehiḍimbadviṣaḥ hiḍimbadviṣoḥ hiḍimbadviṣām
Locativehiḍimbadviṣi hiḍimbadviṣoḥ hiḍimbadviṭsu

Compound hiḍimbadviṭ -

Adverb -hiḍimbadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria