Declension table of ?hiḍimbāramaṇa

Deva

MasculineSingularDualPlural
Nominativehiḍimbāramaṇaḥ hiḍimbāramaṇau hiḍimbāramaṇāḥ
Vocativehiḍimbāramaṇa hiḍimbāramaṇau hiḍimbāramaṇāḥ
Accusativehiḍimbāramaṇam hiḍimbāramaṇau hiḍimbāramaṇān
Instrumentalhiḍimbāramaṇena hiḍimbāramaṇābhyām hiḍimbāramaṇaiḥ hiḍimbāramaṇebhiḥ
Dativehiḍimbāramaṇāya hiḍimbāramaṇābhyām hiḍimbāramaṇebhyaḥ
Ablativehiḍimbāramaṇāt hiḍimbāramaṇābhyām hiḍimbāramaṇebhyaḥ
Genitivehiḍimbāramaṇasya hiḍimbāramaṇayoḥ hiḍimbāramaṇānām
Locativehiḍimbāramaṇe hiḍimbāramaṇayoḥ hiḍimbāramaṇeṣu

Compound hiḍimbāramaṇa -

Adverb -hiḍimbāramaṇam -hiḍimbāramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria