Declension table of ?heyatva

Deva

NeuterSingularDualPlural
Nominativeheyatvam heyatve heyatvāni
Vocativeheyatva heyatve heyatvāni
Accusativeheyatvam heyatve heyatvāni
Instrumentalheyatvena heyatvābhyām heyatvaiḥ
Dativeheyatvāya heyatvābhyām heyatvebhyaḥ
Ablativeheyatvāt heyatvābhyām heyatvebhyaḥ
Genitiveheyatvasya heyatvayoḥ heyatvānām
Locativeheyatve heyatvayoḥ heyatveṣu

Compound heyatva -

Adverb -heyatvam -heyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria