Declension table of ?hetvavadhāraṇa

Deva

NeuterSingularDualPlural
Nominativehetvavadhāraṇam hetvavadhāraṇe hetvavadhāraṇāni
Vocativehetvavadhāraṇa hetvavadhāraṇe hetvavadhāraṇāni
Accusativehetvavadhāraṇam hetvavadhāraṇe hetvavadhāraṇāni
Instrumentalhetvavadhāraṇena hetvavadhāraṇābhyām hetvavadhāraṇaiḥ
Dativehetvavadhāraṇāya hetvavadhāraṇābhyām hetvavadhāraṇebhyaḥ
Ablativehetvavadhāraṇāt hetvavadhāraṇābhyām hetvavadhāraṇebhyaḥ
Genitivehetvavadhāraṇasya hetvavadhāraṇayoḥ hetvavadhāraṇānām
Locativehetvavadhāraṇe hetvavadhāraṇayoḥ hetvavadhāraṇeṣu

Compound hetvavadhāraṇa -

Adverb -hetvavadhāraṇam -hetvavadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria