Declension table of ?hetvantara

Deva

NeuterSingularDualPlural
Nominativehetvantaram hetvantare hetvantarāṇi
Vocativehetvantara hetvantare hetvantarāṇi
Accusativehetvantaram hetvantare hetvantarāṇi
Instrumentalhetvantareṇa hetvantarābhyām hetvantaraiḥ
Dativehetvantarāya hetvantarābhyām hetvantarebhyaḥ
Ablativehetvantarāt hetvantarābhyām hetvantarebhyaḥ
Genitivehetvantarasya hetvantarayoḥ hetvantarāṇām
Locativehetvantare hetvantarayoḥ hetvantareṣu

Compound hetvantara -

Adverb -hetvantaram -hetvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria