Declension table of ?hetvābhāsavyākhyā

Deva

FeminineSingularDualPlural
Nominativehetvābhāsavyākhyā hetvābhāsavyākhye hetvābhāsavyākhyāḥ
Vocativehetvābhāsavyākhye hetvābhāsavyākhye hetvābhāsavyākhyāḥ
Accusativehetvābhāsavyākhyām hetvābhāsavyākhye hetvābhāsavyākhyāḥ
Instrumentalhetvābhāsavyākhyayā hetvābhāsavyākhyābhyām hetvābhāsavyākhyābhiḥ
Dativehetvābhāsavyākhyāyai hetvābhāsavyākhyābhyām hetvābhāsavyākhyābhyaḥ
Ablativehetvābhāsavyākhyāyāḥ hetvābhāsavyākhyābhyām hetvābhāsavyākhyābhyaḥ
Genitivehetvābhāsavyākhyāyāḥ hetvābhāsavyākhyayoḥ hetvābhāsavyākhyānām
Locativehetvābhāsavyākhyāyām hetvābhāsavyākhyayoḥ hetvābhāsavyākhyāsu

Adverb -hetvābhāsavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria