Declension table of hetvābhāsa

Deva

MasculineSingularDualPlural
Nominativehetvābhāsaḥ hetvābhāsau hetvābhāsāḥ
Vocativehetvābhāsa hetvābhāsau hetvābhāsāḥ
Accusativehetvābhāsam hetvābhāsau hetvābhāsān
Instrumentalhetvābhāsena hetvābhāsābhyām hetvābhāsaiḥ hetvābhāsebhiḥ
Dativehetvābhāsāya hetvābhāsābhyām hetvābhāsebhyaḥ
Ablativehetvābhāsāt hetvābhāsābhyām hetvābhāsebhyaḥ
Genitivehetvābhāsasya hetvābhāsayoḥ hetvābhāsānām
Locativehetvābhāse hetvābhāsayoḥ hetvābhāseṣu

Compound hetvābhāsa -

Adverb -hetvābhāsam -hetvābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria