Declension table of ?hetva

Deva

MasculineSingularDualPlural
Nominativehetvaḥ hetvau hetvāḥ
Vocativehetva hetvau hetvāḥ
Accusativehetvam hetvau hetvān
Instrumentalhetvena hetvābhyām hetvaiḥ hetvebhiḥ
Dativehetvāya hetvābhyām hetvebhyaḥ
Ablativehetvāt hetvābhyām hetvebhyaḥ
Genitivehetvasya hetvayoḥ hetvānām
Locativehetve hetvayoḥ hetveṣu

Compound hetva -

Adverb -hetvam -hetvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria