Declension table of ?hetuśliṣṭa

Deva

NeuterSingularDualPlural
Nominativehetuśliṣṭam hetuśliṣṭe hetuśliṣṭāni
Vocativehetuśliṣṭa hetuśliṣṭe hetuśliṣṭāni
Accusativehetuśliṣṭam hetuśliṣṭe hetuśliṣṭāni
Instrumentalhetuśliṣṭena hetuśliṣṭābhyām hetuśliṣṭaiḥ
Dativehetuśliṣṭāya hetuśliṣṭābhyām hetuśliṣṭebhyaḥ
Ablativehetuśliṣṭāt hetuśliṣṭābhyām hetuśliṣṭebhyaḥ
Genitivehetuśliṣṭasya hetuśliṣṭayoḥ hetuśliṣṭānām
Locativehetuśliṣṭe hetuśliṣṭayoḥ hetuśliṣṭeṣu

Compound hetuśliṣṭa -

Adverb -hetuśliṣṭam -hetuśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria