Declension table of ?hetuvādika

Deva

MasculineSingularDualPlural
Nominativehetuvādikaḥ hetuvādikau hetuvādikāḥ
Vocativehetuvādika hetuvādikau hetuvādikāḥ
Accusativehetuvādikam hetuvādikau hetuvādikān
Instrumentalhetuvādikena hetuvādikābhyām hetuvādikaiḥ hetuvādikebhiḥ
Dativehetuvādikāya hetuvādikābhyām hetuvādikebhyaḥ
Ablativehetuvādikāt hetuvādikābhyām hetuvādikebhyaḥ
Genitivehetuvādikasya hetuvādikayoḥ hetuvādikānām
Locativehetuvādike hetuvādikayoḥ hetuvādikeṣu

Compound hetuvādika -

Adverb -hetuvādikam -hetuvādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria