Declension table of hetuvāda

Deva

MasculineSingularDualPlural
Nominativehetuvādaḥ hetuvādau hetuvādāḥ
Vocativehetuvāda hetuvādau hetuvādāḥ
Accusativehetuvādam hetuvādau hetuvādān
Instrumentalhetuvādena hetuvādābhyām hetuvādaiḥ hetuvādebhiḥ
Dativehetuvādāya hetuvādābhyām hetuvādebhyaḥ
Ablativehetuvādāt hetuvādābhyām hetuvādebhyaḥ
Genitivehetuvādasya hetuvādayoḥ hetuvādānām
Locativehetuvāde hetuvādayoḥ hetuvādeṣu

Compound hetuvāda -

Adverb -hetuvādam -hetuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria