Declension table of ?hetūtprekṣā

Deva

FeminineSingularDualPlural
Nominativehetūtprekṣā hetūtprekṣe hetūtprekṣāḥ
Vocativehetūtprekṣe hetūtprekṣe hetūtprekṣāḥ
Accusativehetūtprekṣām hetūtprekṣe hetūtprekṣāḥ
Instrumentalhetūtprekṣayā hetūtprekṣābhyām hetūtprekṣābhiḥ
Dativehetūtprekṣāyai hetūtprekṣābhyām hetūtprekṣābhyaḥ
Ablativehetūtprekṣāyāḥ hetūtprekṣābhyām hetūtprekṣābhyaḥ
Genitivehetūtprekṣāyāḥ hetūtprekṣayoḥ hetūtprekṣāṇām
Locativehetūtprekṣāyām hetūtprekṣayoḥ hetūtprekṣāsu

Adverb -hetūtprekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria